B 13-12 Paurṇamāsīvratamāhātmya

Manuscript culture infobox

Filmed in: B 13/12
Title: Paurṇamāsīvratamāhātmya
Dimensions: 22 x 4 cm x 6 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1606
Remarks:

Reel No. B 13-12

Title *Pūrṇimāvratamāhātmya

Remarks assigned to the Āgneyapurāṇa

Subject Karmakāṇḍa / Māhātmya

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material palm-leaf

State complete

Binding Hole 1 in the centre left.

Folios 7

Lines per Folio 4

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1606

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś candrāya ||

(kṣīrodānbuvarodbūtaḥ) atrigotrasamudbhavaṃ |
saptasamārūḍhaṃ padmapāni(!)(ṣamaprabhaḥ) ||
āpo mitrapayaś caivaḥ (!) maṇḍalākāram eva caḥ (!) |
tārā diptir(!) mahāgaurī umāsomāyate namaḥ ||
udupati(!) śṛṣṭirūpī kṣayarūpāya te namaḥ (!) |
jagatsṛṣṭisvarūpāya kalāśauṭhabha(!)dhāriṇe || (fol. 1r1–4)

End

kṣayasvarūpopi candram (!) eveti vādibhiḥ |
devabrahmādibhir nnityaṃ candragatyanūyodhitaḥ |
kṣayavṛddhyasya jagataḥ kālajñānaṃ bhavatīti |
etaccandrasya māhātmyapūrṇṇamāsi vratasya ca |
vācayec chṛṇuyād vāpi mucyate sarvvapātakaiḥ || (fol. 7r3–v2)

Colophon

ity āgneyapurāṇe pūrṇamāsīvratamāhātmyaṃ samāptam iti || …dhatena, miṣāhi coṣanikāraṃ dveva dinaca kudaśata kranāra juro (fol. 7v2-4)

Microfilm Details

Reel No. B 13/12

Date of Filming 21-08-070

Exposures 9

Used Copy Hamburg

Type of Film negative

Remarks The last exposure is filmed twice.

Catalogued by DA

Date 2002