B 13-12 Paurṇamāsīvratamāhātmya
Manuscript culture infobox
Filmed in: B 13/12
Title: Paurṇamāsīvratamāhātmya
Dimensions: 22 x 4 cm x 6 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1606
Remarks:
Reel No. B 13-12
Title *Pūrṇimāvratamāhātmya
Remarks assigned to the Āgneyapurāṇa
Subject Karmakāṇḍa / Māhātmya
Language Sanskrit and Newari
Manuscript Details
Script Newari
Material palm-leaf
State complete
Binding Hole 1 in the centre left.
Folios 7
Lines per Folio 4
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1606
Manuscript Features
Excerpts
Beginning
❖ oṃ namaś candrāya ||
(kṣīrodānbuvarodbūtaḥ) atrigotrasamudbhavaṃ |
saptasamārūḍhaṃ padmapāni(!)(ṣamaprabhaḥ) ||
āpo mitrapayaś caivaḥ (!) maṇḍalākāram eva caḥ (!) |
tārā diptir(!) mahāgaurī umāsomāyate namaḥ ||
udupati(!) śṛṣṭirūpī kṣayarūpāya te namaḥ (!) |
jagatsṛṣṭisvarūpāya kalāśauṭhabha(!)dhāriṇe || (fol. 1r1–4)
End
kṣayasvarūpopi candram (!) eveti vādibhiḥ |
devabrahmādibhir nnityaṃ candragatyanūyodhitaḥ |
kṣayavṛddhyasya jagataḥ kālajñānaṃ bhavatīti |
etaccandrasya māhātmyapūrṇṇamāsi vratasya ca |
vācayec chṛṇuyād vāpi mucyate sarvvapātakaiḥ || (fol. 7r3–v2)
Colophon
ity āgneyapurāṇe pūrṇamāsīvratamāhātmyaṃ samāptam iti || …dhatena, miṣāhi coṣanikāraṃ dveva dinaca kudaśata kranāra juro (fol. 7v2-4)
Microfilm Details
Reel No. B 13/12
Date of Filming 21-08-070
Exposures 9
Used Copy Hamburg
Type of Film negative
Remarks The last exposure is filmed twice.
Catalogued by DA
Date 2002